पूर्वम्: ६।१।३३
अनन्तरम्: ६।१।३५
 
सूत्रम्
चायः की॥ ६।१।३४
काशिका-वृत्तिः
चायः की ६।१।३५

बहुलं छन्दसि इति वर्तते। चायतेर् धातोः छन्दसि विषये बहुलं की इत्ययम् आदेशो भवति। वियन्ता न्यन्यं चिक्युर्न निचिक्युरन्यम्। लिटि उसि रूपम्। न भवति। अग्नेर् ज्योतिर् निचाय्यः।
न्यासः
चायः की। , ६।१।३४

"निचिक्यु" इति। "एरनेकाचः" ६।४।८२ इत्यादिना यणादेशः। "निचाय्य" इति। ल्यबन्तमेतत्()। दीर्घोच्चारणं चिकीवानित्यत्र दीर्घस्य श्रवणार्थम्()। इदं क्वसौ रूपम्()॥